easter-japanese

34. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā pisinārāyaṃ [kusinārāyaṃ (sī.)] viharati baliharaṇe vanasaṇḍe. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca – ‘‘kinti vo, bhikkhave, mayi hoti – ‘cīvarahetu vā samaṇo gotamo dhammaṃ deseti, piṇḍapātahetu vā samaṇo gotamo dhammaṃ deseti, senāsanahetu vā samaṇo gotamo dhammaṃ deseti, itibhavābhavahetu vā samaṇo gotamo dhammaṃ desetī’’’ti? ‘‘Na kho no, bhante, bhagavati evaṃ hoti – ‘cīvarahetu vā samaṇo gotamo dhammaṃ deseti, piṇḍapātahetu vā samaṇo gotamo dhammaṃ deseti, senāsanahetu vā samaṇo gotamo dhammaṃ deseti, itibhavābhavahetu vā samaṇo gotamo dhammaṃ desetī’’’ti.

‘‘Na ca kira vo, bhikkhave, mayi evaṃ hoti – ‘cīvarahetu vā samaṇo gotamo dhammaṃ deseti…pe… itibhavābhavahetu vā samaṇo gotamo dhammaṃ desetī’ti; atha kinti carahi vo [atha kinti vo (sī. pī.), atha kiñcarahi vo (ka.)], bhikkhave, mayi hotī’’ti? ‘‘Evaṃ kho no, bhante, bhagavati hoti – ‘anukampako bhagavā hitesī; anukampaṃ upādāya dhammaṃ desetī’’’ti. ‘‘Evañca [evaṃ (sī. pī.)] kira vo, bhikkhave, mayi hoti – ‘anukampako bhagavā hitesī; anukampaṃ upādāya dhammaṃ desetī’’’ti.

35. ‘‘Tasmātiha, bhikkhave, ye vo [ye te (ka.)] mayā dhammā abhiññā desitā, seyyathidaṃ – cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo, tattha sabbeheva samaggehi sammodamānehi avivadamānehi sikkhitabbaṃ. Tesañca vo, bhikkhave, samaggānaṃ sammodamānānaṃ avivadamānānaṃ sikkhataṃ siyaṃsu [siyuṃ (sī. syā. kaṃ.) saddanīti oloketabbā] dve bhikkhū abhidhamme nānāvādā. Tatra ce tumhākaṃ evamassa – ‘imesaṃ kho āyasmantānaṃ atthato ceva nānaṃ byañjanato ca nāna’nti, tattha yaṃ bhikkhuṃ suvacataraṃ [subbacataraṃ (ka.)] maññeyyātha so upasaṅkamitvā evamassa vacanīyo – ‘āyasmantānaṃ kho atthato ceva nānaṃ, byañjanato ca nānaṃ. Tadamināpetaṃ [tadimināpetaṃ (syā. kaṃ.)] āyasmanto jānātha – yathā atthato ceva nānaṃ, byañjanato ca nānaṃ. Māyasmanto vivādaṃ āpajjitthā’ti. Athāparesaṃ ekatopakkhikānaṃ bhikkhūnaṃ yaṃ bhikkhuṃ suvacataraṃ maññeyyātha so upasaṅkamitvā evamassa vacanīyo – ‘āyasmantānaṃ kho atthato ceva nānaṃ, byañjanato ca nānaṃ. Tadamināpetaṃ āyasmanto jānātha – yathā atthato ceva nānaṃ, byañjanato ca nānaṃ. Māyasmanto vivādaṃ āpajjitthā’ti. Iti duggahitaṃ duggahitato dhāretabbaṃ, suggahitaṃ suggahitato dhāretabbaṃ. Duggahitaṃ duggahitato dhāretvā suggahitaṃ suggahitato dhāretvā [iti duggahitaṃ duggahitato dhāretabbaṃ, duggahitaṃ duggahitato dhāretvā (sī. syā. kaṃ. pī.) anantaravārattaye pana idaṃ pāṭhanānattaṃ natthi] yo dhammo yo vinayo so bhāsitabbo.

36. ‘‘Tatra ce tumhākaṃ evamassa – ‘imesaṃ kho āyasmantānaṃ atthato hi kho nānaṃ, byañjanato sametī’ti, tattha yaṃ bhikkhuṃ suvacataraṃ maññeyyātha so upasaṅkamitvā evamassa vacanīyo – ‘āyasmantānaṃ kho atthato hi nānaṃ, byañjanato sameti. Tadamināpetaṃ āyasmanto jānātha – yathā atthato hi kho nānaṃ, byañjanato sameti. Māyasmanto vivādaṃ āpajjitthā’ti. Athāparesaṃ ekatopakkhikānaṃ bhikkhūnaṃ yaṃ bhikkhuṃ suvacataraṃ maññeyyātha so upasaṅkamitvā evamassa vacanīyo – ‘āyasmantānaṃ kho atthato hi kho nānaṃ, byañjanato sameti. Tadamināpetaṃ āyasmanto jānātha – yathā atthato hi kho nānaṃ, byañjanato sameti. Māyasmanto vivādaṃ āpajjitthā’ti. Iti duggahitaṃ duggahitato dhāretabbaṃ, suggahitaṃ suggahitato dhāretabbaṃ. Duggahitaṃ duggahitato dhāretvā suggahitaṃ suggahitato dhāretvā yo dhammo yo vinayo so bhāsitabbo.

37. ‘‘Tatra ce tumhākaṃ evamassa – ‘imesaṃ kho āyasmantānaṃ atthato hi kho sameti, byañjanato nāna’nti, tattha yaṃ bhikkhuṃ suvacataraṃ maññeyyātha so upasaṅkamitvā evamassa vacanīyo – ‘āyasmantānaṃ kho atthato hi sameti, byañjanato nānaṃ. Tadamināpetaṃ āyasmanto jānātha – yathā atthato hi kho sameti, byañjanato nānaṃ. Appamattakaṃ kho panetaṃ yadidaṃ – byañjanaṃ. Māyasmanto appamattake vivādaṃ āpajjitthā’ti. Athāparesaṃ ekatopakkhikānaṃ bhikkhūnaṃ yaṃ bhikkhuṃ suvacataraṃ maññeyyātha so upasaṅkamitvā evamassa vacanīyo – ‘āyasmantānaṃ kho atthato hi sameti, byañjanato nānaṃ. Tadamināpetaṃ āyasmanto jānātha – yathā atthato hi kho sameti, byañjanato nānaṃ. Appamattakaṃ kho panetaṃ yadidaṃ – byañjanaṃ. Māyasmanto appamattake [appamattakehi (sī. pī.)] vivādaṃ āpajjitthā’ti. Iti suggahitaṃ suggahitato dhāretabbaṃ, duggahitaṃ duggahitato dhāretabbaṃ. Suggahitaṃ suggahitato dhāretvā duggahitaṃ duggahitato dhāretvā yo dhammo yo vinayo so bhāsitabbo.

38. ‘‘Tatra ce tumhākaṃ evamassa – ‘imesaṃ kho āyasmantānaṃ atthato ceva sameti byañjanato ca sametī’ti, tattha yaṃ bhikkhuṃ suvacataraṃ maññeyyātha so upasaṅkamitvā evamassa vacanīyo – ‘āyasmantānaṃ kho atthato ceva sameti, byañjanato ca sameti. Tadamināpetaṃ āyasmanto jānātha – yathā atthato ceva sameti byañjanato ca sameti. Māyasmanto vivādaṃ āpajjitthā’ti. Athāparesaṃ ekatopakkhikānaṃ bhikkhūnaṃ yaṃ bhikkhuṃ suvacataraṃ maññeyyātha so upasaṅkamitvā evamassa vacanīyo – ‘āyasmantānaṃ kho atthato ceva sameti byañjanato ca sameti. Tadamināpetaṃ āyasmanto jānātha – yathā atthato ceva sameti byañjanato ca sameti. Māyasmanto vivādaṃ āpajjitthā’ti. Iti suggahitaṃ suggahitato dhāretabbaṃ. Suggahitaṃ suggahitato dhāretvā yo dhammo yo vinayo so bhāsitabbo.

39. ‘‘Tesañca vo, bhikkhave, samaggānaṃ sammodamānānaṃ avivadamānānaṃ sikkhataṃ siyā aññatarassa bhikkhuno āpatti siyā vītikkamo, tatra, bhikkhave, na codanāya taritabbaṃ [coditabbaṃ (syā. kaṃ. ka.) turitabbaṃ (?)]. Puggalo upaparikkhitabbo – ‘iti mayhañca avihesā bhavissati parassa ca puggalassa anupaghāto, paro hi puggalo akkodhano anupanāhī adaḷhadiṭṭhī suppaṭinissaggī, sakkomi cāhaṃ etaṃ puggalaṃ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetu’nti. Sace, bhikkhave, evamassa, kallaṃ vacanāya.

‘‘Sace pana, bhikkhave, evamassa – ‘mayhaṃ kho avihesā bhavissati parassa ca puggalassa upaghāto, paro hi puggalo kodhano upanāhī adaḷhadiṭṭhī suppaṭinissaggī, sakkomi cāhaṃ etaṃ puggalaṃ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetuṃ. Appamattakaṃ kho panetaṃ yadidaṃ – parassa [yadidaṃ mayhañca vihesā bhavissati parassa ca (ka.)] puggalassa upaghāto. Atha kho etadeva bahutaraṃ – svāhaṃ sakkomi etaṃ puggalaṃ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetu’nti. Sace, bhikkhave, evamassa, kallaṃ vacanāya.

‘‘Sace pana, bhikkhave, evamassa – ‘mayhaṃ kho vihesā bhavissati parassa ca puggalassa anupaghāto. Paro hi puggalo akkodhano anupanāhī daḷhadiṭṭhī duppaṭinissaggī, sakkomi cāhaṃ etaṃ puggalaṃ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetuṃ. Appamattakaṃ kho panetaṃ yadidaṃ – mayhaṃ vihesā [mayhañca vihesā bhavissati parassa ca puggalassa upaghāto (ka.)]. Atha kho etadeva bahutaraṃ – svāhaṃ sakkomi etaṃ puggalaṃ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetu’nti. Sace, bhikkhave, evamassa, kallaṃ vacanāya.

‘‘Sace pana, bhikkhave, evamassa – ‘mayhañca kho vihesā bhavissati parassa ca puggalassa upaghāto. Paro hi puggalo kodhano upanāhī daḷhadiṭṭhī duppaṭinissaggī, sakkomi cāhaṃ etaṃ puggalaṃ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetuṃ. Appamattakaṃ kho panetaṃ yadidaṃ – mayhañca vihesā bhavissati parassa ca puggalassa upaghāto. Atha kho etadeva bahutaraṃ – svāhaṃ sakkomi etaṃ puggalaṃ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetu’nti. Sace, bhikkhave, evamassa, kallaṃ vacanāya.

‘‘Sace pana, bhikkhave, evamassa – ‘mayhañca kho vihesā bhavissati parassa ca puggalassa upaghāto. Paro hi puggalo kodhano upanāhī daḷhadiṭṭhī duppaṭinissaggī, na cāhaṃ sakkomi etaṃ puggalaṃ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetu’nti. Evarūpe, bhikkhave, puggale upekkhā nātimaññitabbā.

40. ‘‘Tesañca vo, bhikkhave, samaggānaṃ sammodamānānaṃ avivadamānānaṃ sikkhataṃ aññamaññassa vacīsaṃhāro [vacīsaṅkhāro (sī. pī.)] uppajjeyya diṭṭhipaḷāso [diṭṭhipalāso (sī. ka.)] cetaso āghāto appaccayo anabhiraddhi. Tattha ekatopakkhikānaṃ bhikkhūnaṃ yaṃ bhikkhuṃ suvacataraṃ maññeyyātha so upasaṅkamitvā evamassa vacanīyo – ‘yaṃ no, āvuso, amhākaṃ samaggānaṃ sammodamānānaṃ avivadamānānaṃ sikkhataṃ aññamaññassa vacīsaṃhāro uppanno diṭṭhipaḷāso cetaso āghāto appaccayo anabhiraddhi, taṃ jānamāno samaṇo garaheyyā’ti [samāno (sī. ka.)]. Sammā byākaramāno, bhikkhave, bhikkhu evaṃ byākareyya – ‘yaṃ no, āvuso, amhākaṃ samaggānaṃ sammodamānānaṃ avivadamānānaṃ sikkhataṃ aññamaññassa vacīsaṃhāro uppanno diṭṭhipaḷāso cetaso āghāto appaccayo anabhiraddhi, taṃ jānamāno samaṇo garaheyyāti. Etaṃ panāvuso, dhammaṃ appahāya nibbānaṃ sacchikareyyā’ti. Sammā byākaramāno, bhikkhave, bhikkhu evaṃ byākareyya – ‘etaṃ, āvuso, dhammaṃ appahāya na nibbānaṃ sacchikareyyā’ti.

‘‘Athāparesaṃ ekatopakkhikānaṃ bhikkhūnaṃ yaṃ bhikkhuṃ suvacataraṃ maññeyyātha, so upasaṅkamitvā evamassa vacanīyo – ‘yaṃ no, āvuso, amhākaṃ samaggānaṃ sammodamānānaṃ avivadamānānaṃ sikkhataṃ aññamaññassa vacīsaṃhāro uppanno diṭṭhipaḷāso cetaso āghāto appaccayo anabhiraddhi, taṃ jānamāno samaṇo garaheyyā’ti. Sammā byākaramāno, bhikkhave, bhikkhu evaṃ byākareyya – ‘yaṃ no, āvuso, amhākaṃ samaggānaṃ sammodamānānaṃ avivadamānānaṃ sikkhataṃ aññamaññassa vacīsaṃhāro uppanno diṭṭhipaḷāso cetaso āghāto appaccayo anabhiraddhi taṃ jānamāno samaṇo garaheyyāti. Etaṃ panāvuso, dhammaṃ appahāya nibbānaṃ sacchikareyyā’ti. Sammā byākaramāno, bhikkhave, bhikkhu evaṃ byākareyya – ‘etaṃ kho, āvuso, dhammaṃ appahāya na nibbānaṃ sacchikareyyā’’’ti.

‘‘Taṃ ce, bhikkhave, bhikkhuṃ pare evaṃ puccheyyuṃ – ‘āyasmatā no ete bhikkhū akusalā vuṭṭhāpetvā kusale patiṭṭhāpitā’ti? Sammā byākaramāno, bhikkhave, bhikkhu evaṃ byākareyya – ‘idhāhaṃ, āvuso, yena bhagavā tenupasaṅkamiṃ, tassa me bhagavā dhammaṃ desesi, tāhaṃ dhammaṃ sutvā tesaṃ bhikkhūnaṃ abhāsiṃ. Taṃ te bhikkhū dhammaṃ sutvā akusalā vuṭṭhahiṃsu, kusale patiṭṭhahiṃsū’ti. Evaṃ byākaramāno kho, bhikkhave, bhikkhu na ceva attānaṃ ukkaṃseti, na paraṃ vambheti, dhammassa cānudhammaṃ byākaroti, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchatī’’ti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Kintisuttaṃ niṭṭhitaṃ tatiyaṃ.