easter-japanese

293. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā kurūsu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ yena thullakoṭṭhikaṃ [thūlakoṭṭhikaṃ (sī. syā. kaṃ. pī.)] nāma kurūnaṃ nigamo tadavasari. Assosuṃ kho thullakoṭṭhikā [thūlakoṭṭhitakā (sī. syā. kaṃ. pī.)] brāhmaṇagahapatikā – ‘‘samaṇo khalu, bho, gotamo sakyaputto sakyakulā pabbajito kurūsu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ thullakoṭṭhikaṃ anuppatto. Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato – ‘itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā’ti. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī’’ti. Atha kho thullakoṭṭhikā brāhmaṇagahapatikā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā appekacce bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu; appekacce bhagavatā saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu; appekacce yena bhagavā tenañjaliṃ paṇāmetvā ekamantaṃ nisīdiṃsu; appekacce bhagavato santike nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu; appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho thullakoṭṭhike brāhmaṇagahapatike bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi.

294. Tena kho pana samayena raṭṭhapālo nāma kulaputto tasmiṃyeva thullakoṭṭhike aggakulassa [aggakulikassa (sī. syā. kaṃ. pī.)] putto tissaṃ parisāyaṃ nisinno hoti. Atha kho raṭṭhapālassa kulaputtassa etadahosi – ‘‘yathā yathā khvāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi [yathā yathā kho bhagavā dhammaṃ deseti (sī.)], nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Yaṃnūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya’’nti. Atha kho thullakoṭṭhikā brāhmaṇagahapatikā bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu. Atha kho raṭṭhapālo kulaputto acirapakkantesu thullakoṭṭhikesu brāhmaṇagahapatikesu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho raṭṭhapālo kulaputto bhagavantaṃ etadavoca – ‘‘yathā yathāhaṃ, bhante, bhagavatā dhammaṃ desitaṃ ājānāmi, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Icchāmahaṃ, bhante, kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ. Labheyyāhaṃ, bhante, bhagavato santike pabbajjaṃ, labheyyaṃ upasampadaṃ. Pabbājetu maṃ bhagavā’’ti [ettha ‘‘labheyyāhaṃ…pe… upasampadaṃ’’ti vākyadvayaṃ sabbesupi mūlapotthakesu dissati, pārājikapāḷiyaṃ pana sudinnabhāṇavāre etaṃ natthi. ‘‘pabbājetu maṃ bhagavā’’ti idaṃ pana vākyaṃ marammapotthake yeva dissati, pārājikapāḷiyañca tadeva atthi]. ‘‘Anuññātosi pana tvaṃ, raṭṭhapāla, mātāpitūhi agārasmā anagāriyaṃ pabbajjāyā’’ti? ‘‘Na khohaṃ, bhante, anuññāto mātāpitūhi agārasmā anagāriyaṃ pabbajjāyā’’ti. ‘‘Na kho, raṭṭhapāla, tathāgatā ananuññātaṃ mātāpitūhi puttaṃ pabbājentī’’ti. ‘‘Svāhaṃ, bhante, tathā karissāmi yathā maṃ mātāpitaro anujānissanti agārasmā anagāriyaṃ pabbajjāyā’’ti.

295. Atha kho raṭṭhapālo kulaputto uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena mātāpitaro tenupasaṅkami; upasaṅkamitvā mātāpitaro etadavoca – ‘‘ammatātā, yathā yathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Icchāmahaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ. Anujānātha maṃ agārasmā anagāriyaṃ pabbajjāyā’’ti. Evaṃ vutte, raṭṭhapālassa kulaputtassa mātāpitaro raṭṭhapālaṃ kulaputtaṃ etadavocuṃ – ‘‘tvaṃ khosi, tāta raṭṭhapāla, amhākaṃ ekaputtako piyo manāpo sukhedhito sukhaparibhato [sukhaparihato (syā. kaṃ. ka.) (ehi tvaṃ tāta raṭṭhapāla bhuñja ca piva ca paricāre hi ca, bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu, na taṃ mayaṃ anujānāma agārasmā anagāriyaṃ pabbajjāya,) sabbattha dissati, sudinnakaṇḍe pana natthi, aṭṭhakathāsupi na dassitaṃ]. Na tvaṃ, tāta raṭṭhapāla, kassaci dukkhassa jānāsi. Maraṇenapi te mayaṃ akāmakā vinā bhavissāma. Kiṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyā’’ti? Dutiyampi kho raṭṭhapālo kulaputto…pe… tatiyampi kho raṭṭhapālo kulaputto mātāpitaro etadavoca – ‘‘ammatātā, yathā yathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Icchāmahaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ. Anujānātha maṃ agārasmā anagāriyaṃ pabbajjāyā’’ti. Tatiyampi kho raṭṭhapālassa kulaputtassa mātāpitaro raṭṭhapālaṃ kulaputtaṃ etadavocuṃ – ‘‘tvaṃ khosi, tāta raṭṭhapāla, amhākaṃ ekaputtako piyo manāpo sukhedhito sukhaparibhato. Na tvaṃ, tāta raṭṭhapāla, kassaci dukkhassa jānāsi. Maraṇenapi te mayaṃ akāmakā vinā bhavissāma. Kiṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyā’’ti?

296. Atha kho raṭṭhapālo kulaputto – ‘‘na maṃ mātāpitaro anujānanti agārasmā anagāriyaṃ pabbajjāyā’’ti tattheva anantarahitāya bhūmiyā nipajji – ‘‘idheva me maraṇaṃ bhavissati pabbajjā vā’’ti. Atha kho raṭṭhapālo kulaputto ekampi bhattaṃ na bhuñji, dvepi bhattāni na bhuñji, tīṇipi bhattāni na bhuñji, cattāripi bhattāni na bhuñji, pañcapi bhattāni na bhuñji, chapi bhattāni na bhuñji, sattapi bhattāni na bhuñji. Atha kho raṭṭhapālassa kulaputtassa mātāpitaro raṭṭhapālaṃ kulaputtaṃ etadavocuṃ – ‘‘tvaṃ khosi, tāta raṭṭhapāla, amhākaṃ ekaputtako piyo manāpo sukhedhito sukhaparibhato. Na tvaṃ, tāta raṭṭhapāla, kassaci, dukkhassa jānāsi [‘‘maraṇenapi te…pe… pabbajjāyā’’ti vākyadvayaṃ sī. syā. kaṃ. pī. potthakesu dutiyaṭṭhāne yeva dissati, pārājikapāḷiyaṃ pana paṭhamaṭṭhāne yeva dissati. tasmā idha dutiyaṭṭhāne punāgataṃ adhikaṃ viya dissati]. Maraṇenapi te mayaṃ akāmakā vinā bhavissāma. Kiṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāya. Uṭṭhehi, tāta raṭṭhapāla, bhuñja ca piva ca paricārehi ca; bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu. Na taṃ mayaṃ anujānāma agārasmā anagāriyaṃ pabbajjāya [‘‘maraṇenapi te…pe… pabbajāyā’’ti vākyadvayaṃ sī. syā. kaṃ. pī. potthakesu dutiyaṭṭhāne yeva dissati, pārājikapāḷiyaṃ pana paṭhamaṭṭhāne yeva dissati. tasmā idha dutiyaṭṭhāne punāgataṃ adhikaṃ viya dissati]. Maraṇenapi te mayaṃ akāmakā vinā bhavissāma. Kiṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyā’’ti? Evaṃ vutte, raṭṭhapālo kulaputto tuṇhī ahosi. Dutiyampi kho raṭṭhapālassa kulaputtassa mātāpitaro raṭṭhapālaṃ kulaputtaṃ etadavocuṃ…pe… dutiyampi kho raṭṭhapālo kulaputto tuṇhī ahosi. Tatiyampi kho raṭṭhapālassa kulaputtassa mātāpitaro raṭṭhapālaṃ kulaputtaṃ etadavocuṃ – ‘‘tvaṃ khosi, tāta raṭṭhapāla, amhākaṃ ekaputtako piyo manāpo sukhedhito sukhaparibhato. Na tvaṃ, tāta raṭṭhapāla, kassaci dukkhassa jānāsi. Maraṇenapi te mayaṃ akāmakā vinā bhavissāma, kiṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāya. Uṭṭhehi, tāta raṭṭhapāla, bhuñja ca piva ca paricārehi ca; bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu. Na taṃ mayaṃ anujānāma agārasmā anagāriyaṃ pabbajjāya. Maraṇenapi te mayaṃ akāmakā vinā bhavissāma. Kiṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyā’’ti? Tatiyampi kho raṭṭhapālo kulaputto tuṇhī ahosi.

297. Atha kho raṭṭhapālassa kulaputtassa sahāyakā yena raṭṭhapālo kulaputto tenupasaṅkamiṃsu; upasaṅkamitvā raṭṭhapālaṃ kulaputtaṃ etadavocuṃ – ‘‘tvaṃ khosi [tvaṃ kho (sī. pī.)], samma raṭṭhapāla, mātāpitūnaṃ ekaputtako piyo manāpo sukhedhito sukhaparibhato. Na tvaṃ, samma raṭṭhapāla, kassaci dukkhassa jānāsi. Maraṇenapi te mātāpitaro akāmakā vinā bhavissanti. Kiṃ pana te taṃ jīvantaṃ anujānissanti agārasmā anagāriyaṃ pabbajjāya. Uṭṭhehi, samma raṭṭhapāla, bhuñja ca piva ca paricārehi ca; bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu. Na taṃ mātāpitaro anujānissanti [anujānanti (sī. syā. kaṃ. pī.)] agārasmā anagāriyaṃ pabbajjāya. Maraṇenapi te mātāpitaro akāmakā vinā bhavissanti. Kiṃ pana te taṃ jīvantaṃ anujānissanti agārasmā anagāriyaṃ pabbajjāyā’’ti? Evaṃ vutte, raṭṭhapālo kulaputto tuṇhī ahosi. Dutiyampi kho… tatiyampi kho raṭṭhapālassa kulaputtassa sahāyakā raṭṭhapālaṃ kulaputtaṃ etadavocuṃ – ‘‘tvaṃ khosi, samma raṭṭhapāla, mātāpitūnaṃ ekaputtako piyo manāpo sukhedhito sukhaparibhato, na tvaṃ, samma raṭṭhapāla, kassaci dukkhassa jānāsi, maraṇenapi te mātāpitaro akāmakā vinā bhavissanti. Kiṃ pana te taṃ jīvantaṃ anujānissanti agārasmā anagāriyaṃ pabbajjāya? Uṭṭhehi, samma raṭṭhapāla, bhuñja ca piva ca paricārehi ca, bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu. Na taṃ mātāpitaro anujānissanti agārasmā anagāriyaṃ pabbajjāya, maraṇenapi te mātāpitaro akāmakā vinā bhavissanti. Kiṃ pana te taṃ jīvantaṃ anujānissanti agārasmā anagāriyaṃ pabbajjāyā’’ti? Tatiyampi kho raṭṭhapālo kulaputto tuṇhī ahosi.

298. Atha kho raṭṭhapālassa kulaputtassa sahāyakā yena raṭṭhapālassa kulaputtassa mātāpitaro tenupasaṅkamiṃsu; upasaṅkamitvā raṭṭhapālassa kulaputtassa mātāpitaro etadavocuṃ – ‘‘ammatātā, eso raṭṭhapālo kulaputto tattheva anantarahitāya bhūmiyā nipanno – ‘idheva me maraṇaṃ bhavissati pabbajjā vā’ti. Sace tumhe raṭṭhapālaṃ kulaputtaṃ nānujānissatha agārasmā anagāriyaṃ pabbajjāya, tattheva [tatthevassa (sī.)] maraṇaṃ āgamissati. Sace pana tumhe raṭṭhapālaṃ kulaputtaṃ anujānissatha agārasmā anagāriyaṃ pabbajjāya, pabbajitampi naṃ dakkhissatha. Sace raṭṭhapālo kulaputto nābhiramissati agārasmā anagāriyaṃ pabbajjāya, kā tassa [kā cassa (sī.)] aññā gati bhavissati? Idheva paccāgamissati. Anujānātha raṭṭhapālaṃ kulaputtaṃ agārasmā anagāriyaṃ pabbajjāyā’’ti. ‘‘Anujānāma, tātā, raṭṭhapālaṃ kulaputtaṃ agārasmā anagāriyaṃ pabbajjāya. Pabbajitena ca pana [pana te (syā. kaṃ. ka.)] mātāpitaro uddassetabbā’’ti. Atha kho raṭṭhapālassa kulaputtassa sahāyakā yena raṭṭhapālo kulaputto tenupasaṅkamiṃsu; upasaṅkamitvā raṭṭhapālaṃ kulaputtaṃ etadavocuṃ – ‘‘uṭṭhehi, samma raṭṭhapāla [‘‘tvaṃ khosi samma raṭṭhapāla mātāpitūnaṃ ekaputtako piyo manāpo sukhedhito sukhaparihato, na tvaṃ samma raṭṭhapāla kassaci dukkhassa jānāsi, uṭṭhehi samma raṭṭhapāla bhuñja ca piva ca paricārehi ca, bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu, (sī. pī. ka.)], anuññātosi mātāpitūhi agārasmā anagāriyaṃ pabbajjāya. Pabbajitena ca pana te mātāpitaro uddassetabbā’’ti.

299. Atha kho raṭṭhapālo kulaputto uṭṭhahitvā balaṃ gāhetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho raṭṭhapālo kulaputto bhagavantaṃ etadavoca – ‘‘anuññāto ahaṃ, bhante, mātāpitūhi agārasmā anagāriyaṃ pabbajjāya. Pabbājetu maṃ bhagavā’’ti. Alattha kho raṭṭhapālo kulaputto bhagavato santike pabbajjaṃ, alattha upasampadaṃ. Atha kho bhagavā acirūpasampanne āyasmante raṭṭhapāle aḍḍhamāsūpasampanne thullakoṭṭhike yathābhirantaṃ viharitvā yena sāvatthi tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena sāvatthi tadavasari. Tatra sudaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā raṭṭhapālo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti abbhaññāsi. Aññataro kho panāyasmā raṭṭhapālo arahataṃ ahosi.

Atha kho āyasmā raṭṭhapālo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā raṭṭhapālo bhagavantaṃ etadavoca – ‘‘icchāmahaṃ, bhante, mātāpitaro uddassetuṃ, sace maṃ bhagavā anujānātī’’ti. Atha kho bhagavā āyasmato raṭṭhapālassa cetasā ceto paricca [cetoparivitakkaṃ (sī. pī.)] manasākāsi. Yathā [yadā (sī. pī.)] bhagavā aññāsi – ‘‘abhabbo kho raṭṭhapālo kulaputto sikkhaṃ paccakkhāya hīnāyāvattitu’’nti, atha kho bhagavā āyasmantaṃ raṭṭhapālaṃ etadavoca – ‘‘yassadāni tvaṃ, raṭṭhapāla, kālaṃ maññasī’’ti. Atha kho āyasmā raṭṭhapālo uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā senāsanaṃ saṃsāmetvā pattacīvaramādāya yena thullakoṭṭhikaṃ tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena thullakoṭṭhiko tadavasari. Tatra sudaṃ āyasmā raṭṭhapālo thullakoṭṭhike viharati rañño korabyassa migacīre. Atha kho āyasmā raṭṭhapālo pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya thullakoṭṭhikaṃ piṇḍāya pāvisi. Thullakoṭṭhike sapadānaṃ piṇḍāya caramāno yena sakapitu nivesanaṃ tenupasaṅkami. Tena kho pana samayena āyasmato raṭṭhapālassa pitā majjhimāya dvārasālāya ullikhāpeti. Addasā kho āyasmato raṭṭhapālassa pitā āyasmantaṃ raṭṭhapālaṃ dūratova āgacchantaṃ. Disvāna etadavoca – ‘‘imehi muṇḍakehi samaṇakehi amhākaṃ ekaputtako piyo manāpo pabbājito’’ti. Atha kho āyasmā raṭṭhapālo sakapitu nivesane neva dānaṃ alattha na paccakkhānaṃ; aññadatthu akkosameva alattha. Tena kho pana samayena āyasmato raṭṭhapālassa ñātidāsī ābhidosikaṃ kummāsaṃ chaḍḍetukāmā hoti. Atha kho āyasmā raṭṭhapālo taṃ ñātidāsiṃ etadavoca – ‘‘sacetaṃ, bhagini, chaḍḍanīyadhammaṃ, idha me patte ākirā’’ti. Atha kho āyasmato raṭṭhapālassa ñātidāsī taṃ ābhidosikaṃ kummāsaṃ āyasmato raṭṭhapālassa patte ākirantī hatthānañca pādānañca sarassa ca nimittaṃ aggahesi.

300. Atha kho āyasmato raṭṭhapālassa ñātidāsī yenāyasmato raṭṭhapālassa mātā tenupasaṅkami; upasaṅkamitvā āyasmato raṭṭhapālassa mātaraṃ etadavoca – ‘‘yaggheyye, jāneyyāsi – ‘ayyaputto raṭṭhapālo anuppatto’’’ti. ‘‘Sace, je, saccaṃ bhaṇasi, adāsiṃ taṃ karomī’’ti [saccaṃ vadasi, adāsī bhavasīti (sī. pī.), saccaṃ vadasi, adāsī bhavissasi (ka.)]. Atha kho āyasmato raṭṭhapālassa mātā yenāyasmato raṭṭhapālassa pitā tenupasaṅkami; upasaṅkamitvā āyasmato raṭṭhapālassa pitaraṃ etadavoca – ‘‘yagghe, gahapati, jāneyyāsi – ‘raṭṭhapālo kira kulaputto anuppatto’’’ti? Tena kho pana samayena āyasmā raṭṭhapālo taṃ ābhidosikaṃ kummāsaṃ aññataraṃ kuṭṭamūlaṃ [kuḍḍaṃ (sī. syā. kaṃ. pī.)] nissāya paribhuñjati. Atha kho āyasmato raṭṭhapālassa pitā yenāyasmā raṭṭhapālo tenupasaṅkami; upasaṅkamitvā āyasmantaṃ raṭṭhapālaṃ etadavoca – ‘‘atthi nāma, tāta raṭṭhapāla, ābhidosikaṃ kummāsaṃ paribhuñjissasi? Nanu, tāta raṭṭhapāla, sakaṃ gehaṃ gantabba’’nti? ‘‘Kuto no, gahapati, amhākaṃ gehaṃ agārasmā anagāriyaṃ pabbajitānaṃ? Anagārā mayaṃ, gahapati. Agamamha kho te, gahapati, gehaṃ, tattha neva dānaṃ alatthamha na paccakkhānaṃ; aññadatthu akkosameva alatthamhā’’ti. ‘‘Ehi, tāta raṭṭhapāla, gharaṃ gamissāmā’’ti. ‘‘Alaṃ, gahapati, kataṃ me ajja bhattakiccaṃ’’. ‘‘Tena hi, tāta raṭṭhapāla, adhivāsehi svātanāya bhatta’’nti. Adhivāsesi kho āyasmā raṭṭhapālo tuṇhībhāvena. Atha kho āyasmato raṭṭhapālassa pitā āyasmato raṭṭhapālassa adhivāsanaṃ viditvā yena sakaṃ nivesanaṃ tenupasaṅkami; upasaṅkamitvā mahantaṃ hiraññasuvaṇṇassa puñjaṃ kārāpetvā kilañjehi paṭicchādetvā āyasmato raṭṭhapālassa purāṇadutiyikā āmantesi – ‘‘etha tumhe, vadhuyo, yena alaṅkārena alaṅkatā pubbe raṭṭhapālassa kulaputtassa piyā hotha manāpā tena alaṅkārena alaṅkarothā’’ti.

301. Atha kho āyasmato raṭṭhapālassa pitā tassā rattiyā accayena sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā āyasmato raṭṭhapālassa kālaṃ ārocesi – ‘‘kālo, tāta raṭṭhapāla, niṭṭhitaṃ bhatta’’nti. Atha kho āyasmā raṭṭhapālo pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena sakapitu nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Atha kho āyasmato raṭṭhapālassa pitā taṃ hiraññasuvaṇṇassa puñjaṃ vivarāpetvā āyasmantaṃ raṭṭhapālaṃ etadavoca – ‘‘idaṃ te, tāta raṭṭhapāla, mātu mattikaṃ dhanaṃ, aññaṃ pettikaṃ, aññaṃ pitāmahaṃ. Sakkā, tāta raṭṭhapāla, bhoge ca bhuñjituṃ puññāni ca kātuṃ. Ehi tvaṃ, tāta raṭṭhapāla [raṭṭhapāla sikkhaṃ paccakkhāya (sabbattha)], hīnāyāvattitvā bhoge ca bhuñjassu puññāni ca karohī’’ti. ‘‘Sace me tvaṃ, gahapati, vacanaṃ kareyyāsi, imaṃ hiraññasuvaṇṇassa puñjaṃ sakaṭe āropetvā nibbāhāpetvā majjhegaṅgāya nadiyā sote opilāpeyyāsi. Taṃ kissa hetu? Ye uppajjissanti hi te, gahapati, tatonidānaṃ sokaparidevadukkhadomanassupāyāsā’’ti. Atha kho āyasmato raṭṭhapālassa purāṇadutiyikā paccekaṃ pādesu gahetvā āyasmantaṃ raṭṭhapālaṃ etadavocuṃ – ‘‘kīdisā nāma tā, ayyaputta, accharāyo yāsaṃ tvaṃ hetu brahmacariyaṃ carasī’’ti? ‘‘Na kho mayaṃ, bhaginī, accharānaṃ hetu brahmacariyaṃ carāmā’’ti. ‘‘Bhaginivādena no ayyaputto raṭṭhapālo samudācaratī’’ti tā tattheva mucchitā papatiṃsu. Atha kho āyasmā raṭṭhapālo pitaraṃ etadavoca – ‘‘sace, gahapati, bhojanaṃ dātabbaṃ, detha; mā no viheṭhethā’’ti. ‘‘Bhuñja, tāta raṭṭhapāla, niṭṭhitaṃ bhatta’’nti. Atha kho āyasmato raṭṭhapālassa pitā āyasmantaṃ raṭṭhapālaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi.

302. Atha kho āyasmā raṭṭhapālo bhuttāvī onītapattapāṇī ṭhitakova imā gāthā abhāsi –

‘‘Passa cittīkataṃ bimbaṃ, arukāyaṃ samussitaṃ; Āturaṃ bahusaṅkappaṃ, yassa natthi dhuvaṃ ṭhiti.

‘‘Passa cittīkataṃ rūpaṃ, maṇinā kuṇḍalena ca; Aṭṭhi tacena onaddhaṃ, saha vatthebhi sobhati.

‘‘Alattakakatā pādā, mukhaṃ cuṇṇakamakkhitaṃ; Alaṃ bālassa mohāya, no ca pāragavesino.

‘‘Aṭṭhāpadakatā kesā, nettā añjanamakkhitā; Alaṃ bālassa mohāya, no ca pāragavesino.

‘‘Añjanīva navā [añjanīvaṇṇavā (ka.)] cittā, pūtikāyo alaṅkato; Alaṃ bālassa mohāya, no ca pāragavesino.

‘‘Odahi migavo pāsaṃ, nāsadā vākaraṃ migo; Bhutvā nivāpaṃ gacchāma [gacchāmi (syā. ka.)], kandante migabandhake’’ti.

Atha kho āyasmā raṭṭhapālo ṭhitakova imā gāthā bhāsitvā yena rañño korabyassa migacīraṃ tenupasaṅkami; upasaṅkamitvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi.

303. Atha kho rājā korabyo migavaṃ āmantesi – ‘‘sodhehi, samma migava, migacīraṃ uyyānabhūmiṃ; gacchāma subhūmiṃ dassanāyā’’ti. ‘‘Evaṃ, devā’’ti kho migavo rañño korabyassa paṭissutvā migacīraṃ sodhento addasa āyasmantaṃ raṭṭhapālaṃ aññatarasmiṃ rukkhamūle divāvihāraṃ nisinnaṃ. Disvāna yena rājā korabyo tenupasaṅkami; upasaṅkamitvā rājānaṃ korabyaṃ etadavoca – ‘‘suddhaṃ kho te, deva, migacīraṃ. Atthi cettha raṭṭhapālo nāma kulaputto imasmiṃyeva thullakoṭṭhike aggakulassa putto yassa tvaṃ abhiṇhaṃ kittayamāno ahosi, so aññatarasmiṃ rukkhamūle divāvihāraṃ nisinno’’ti. ‘‘Tena hi, samma migava, alaṃ dānajja uyyānabhūmiyā. Tameva dāni mayaṃ bhavantaṃ raṭṭhapālaṃ payirupāsissāmā’’ti. Atha kho rājā korabyo ‘‘yaṃ tattha khādanīyaṃ bhojanīyaṃ paṭiyattaṃ taṃ sabbaṃ vissajjethā’’ti vatvā bhadrāni bhadrāni yānāni yojāpetvā bhadraṃ yānaṃ abhiruhitvā bhadrehi bhadrehi yānehi thullakoṭṭhikamhā niyyāsi mahaccarājānubhāvena [mahaccā rājānubhāvena (sī.)] āyasmantaṃ raṭṭhapālaṃ dassanāya. Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikova ussaṭāya ussaṭāya parisāya yenāyasmā raṭṭhapālo tenupasaṅkami; upasaṅkamitvā āyasmatā raṭṭhapālena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho rājā korabyo āyasmantaṃ raṭṭhapālaṃ etadavoca – ‘‘idha bhavaṃ raṭṭhapāla hatthatthare [kaṭṭhatthare (syā. kaṃ.)] nisīdatū’’ti. ‘‘Alaṃ, mahārāja, nisīda tvaṃ; nisinno ahaṃ sake āsane’’ti. Nisīdi rājā korabyo paññatte āsane. Nisajja kho rājā korabyo āyasmantaṃ raṭṭhapālaṃ etadavoca –

304. ‘‘Cattārimāni, bho raṭṭhapāla, pārijuññāni yehi pārijuññehi samannāgatā idhekacce kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajanti. Katamāni cattāri? Jarāpārijuññaṃ, byādhipārijuññaṃ, bhogapārijuññaṃ, ñātipārijuññaṃ. Katamañca, bho raṭṭhapāla, jarāpārijuññaṃ? Idha, bho raṭṭhapāla, ekacco jiṇṇo hoti vuḍḍho mahallako addhagato vayoanuppatto. So iti paṭisañcikkhati – ‘ahaṃ khomhi etarahi jiṇṇo vuḍḍho mahallako addhagato vayoanuppatto. Na kho pana mayā sukaraṃ anadhigataṃ vā bhogaṃ adhigantuṃ adhigataṃ vā bhogaṃ phātiṃ kātuṃ [phātikattuṃ (sī.)]. Yaṃnūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya’nti. So tena jarāpārijuññena samannāgato kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. Idaṃ vuccati, bho raṭṭhapāla, jarāpārijuññaṃ. Bhavaṃ kho pana raṭṭhapālo etarahi daharo yuvā susukāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā. Taṃ bhoto raṭṭhapālassa jarāpārijuññaṃ natthi. Kiṃ bhavaṃ raṭṭhapālo ñatvā vā disvā vā sutvā vā agārasmā anagāriyaṃ pabbajito?

‘‘Katamañca, bho raṭṭhapāla, byādhipārijuññaṃ? Idha, bho raṭṭhapāla, ekacco ābādhiko hoti dukkhito bāḷhagilāno. So iti paṭisañcikkhati – ‘ahaṃ khomhi etarahi ābādhiko dukkhito bāḷhagilāno. Na kho pana mayā sukaraṃ anadhigataṃ vā bhogaṃ adhigantuṃ adhigataṃ vā bhogaṃ phātiṃ kātuṃ. Yaṃnūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya’nti. So tena byādhipārijuññena samannāgato kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. Idaṃ vuccati, bho raṭṭhapāla, byādhipārijuññaṃ. Bhavaṃ kho pana raṭṭhapālo etarahi appābādho appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya. Taṃ bhoto raṭṭhapālassa byādhipārijuññaṃ natthi. Kiṃ bhavaṃ raṭṭhapālo ñatvā vā disvā vā sutvā vā agārasmā anagāriyaṃ pabbajito?

‘‘Katamañca, bho raṭṭhapāla, bhogapārijuññaṃ? Idha, bho raṭṭhapāla, ekacco aḍḍho hoti mahaddhano mahābhogo. Tassa te bhogā anupubbena parikkhayaṃ gacchanti. So iti paṭisañcikkhati – ‘ahaṃ kho pubbe aḍḍho ahosiṃ mahaddhano mahābhogo. Tassa me te bhogā anupubbena parikkhayaṃ gatā. Na kho pana mayā sukaraṃ anadhigataṃ vā bhogaṃ adhigantuṃ adhigataṃ vā bhogaṃ phātiṃ kātuṃ. Yaṃnūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya’nti. So tena bhogapārijuññena samannāgato kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. Idaṃ vuccati, bho raṭṭhapāla, bhogapārijuññaṃ. Bhavaṃ kho pana raṭṭhapālo imasmiṃyeva thullakoṭṭhike aggakulassa putto. Taṃ bhoto raṭṭhapālassa bhogapārijuññaṃ natthi. Kiṃ bhavaṃ raṭṭhapālo ñatvā vā disvā vā sutvā vā agārasmā anagāriyaṃ pabbajito?

‘‘Katamañca, bho raṭṭhapāla, ñātipārijuññaṃ? Idha, bho raṭṭhapāla, ekaccassa bahū honti mittāmaccā ñātisālohitā. Tassa te ñātakā anupubbena parikkhayaṃ gacchanti. So iti paṭisañcikkhati – ‘mamaṃ kho pubbe bahū ahesuṃ mittāmaccā ñātisālohitā. Tassa me te anupubbena parikkhayaṃ gatā. Na kho pana mayā sukaraṃ anadhigataṃ vā bhogaṃ adhigantuṃ adhigataṃ vā bhogaṃ phātiṃ kātuṃ. Yaṃnūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya’nti. So tena ñātipārijuññena samannāgato kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. Idaṃ vuccati, bho raṭṭhapāla, ñātipārijuññaṃ. Bhoto kho pana raṭṭhapālassa imasmiṃyeva thullakoṭṭhike bahū mittāmaccā ñātisālohitā. Taṃ bhoto raṭṭhapālassa ñātipārijuññaṃ natthi. Kiṃ bhavaṃ raṭṭhapālo ñatvā vā disvā vā sutvā vā agārasmā anagāriyaṃ pabbajito?

‘‘Imāni kho, bho raṭṭhapāla, cattāri pārijuññāni, yehi pārijuññehi samannāgatā idhekacce kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajanti. Tāni bhoto raṭṭhapālassa natthi. Kiṃ bhavaṃ raṭṭhapālo ñatvā vā disvā vā sutvā vā agārasmā anagāriyaṃ pabbajito’’ti?

305. ‘‘Atthi kho, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro dhammuddesā uddiṭṭhā, ye ahaṃ [yamahaṃ (syā. kaṃ. ka.)] ñatvā ca disvā ca sutvā ca agārasmā anagāriyaṃ pabbajito. Katame cattāro? ‘Upaniyyati loko addhuvo’ti kho, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena paṭhamo dhammuddeso uddiṭṭho, yamahaṃ ñatvā ca disvā sutvā ca agārasmā anagāriyaṃ pabbajito. ‘Atāṇo loko anabhissaro’ti kho, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena dutiyo dhammuddeso uddiṭṭho, yamahaṃ ñatvā ca disvā sutvā ca agārasmā anagāriyaṃ pabbajito. ‘Assako loko, sabbaṃ pahāya gamanīya’nti kho, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena tatiyo dhammuddeso uddiṭṭho, yamahaṃ ñatvā ca disvā sutvā ca agārasmā anagāriyaṃ pabbajito. ‘Ūno loko atitto taṇhādāso’ti kho, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena catuttho dhammuddeso uddiṭṭho, yamahaṃ ñatvā ca disvā sutvā ca agārasmā anagāriyaṃ pabbajito. Ime kho, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro dhammuddesā uddiṭṭhā, ye ahaṃ ñatvā ca disvā sutvā ca agārasmā anagāriyaṃ pabbajito’’ti.

306. ‘‘‘Upaniyyati loko addhuvo’ti – bhavaṃ raṭṭhapālo āha. Imassa, bho raṭṭhapāla, bhāsitassa kathaṃ attho daṭṭhabbo’’ti? ‘‘Taṃ kiṃ maññasi, mahārāja, tvaṃ vīsativassuddesikopi paṇṇavīsativassuddesikopi hatthismimpi katāvī assasmimpi katāvī rathasmimpi katāvī dhanusmimpi katāvī tharusmimpi katāvī ūrubalī bāhubalī alamatto saṅgāmāvacaro’’ti? ‘‘Ahosiṃ ahaṃ, bho raṭṭhapāla, vīsativassuddesikopi paṇṇavīsativassuddesikopi hatthismimpi katāvī assasmimpi katāvī rathasmimpi katāvī dhanusmimpi katāvī tharusmimpi katāvī ūrubalī bāhubalī alamatto saṅgāmāvacaro. Appekadāhaṃ, bho raṭṭhapāla, iddhimāva maññe na [iddhimā maññe na (syā. kaṃ.), iddhimā ca maññe (sī.), na viya maññe (ka.)] attano balena samasamaṃ samanupassāmī’’ti. ‘‘Taṃ kiṃ maññasi, mahārāja, evameva tvaṃ etarahi ūrubalī bāhubalī alamatto saṅgāmāvacaro’’ti? ‘‘No hidaṃ, bho raṭṭhapāla. Etarahi jiṇṇo vuḍḍho mahallako addhagato vayoanuppatto āsītiko me vayo vattati. Appekadāhaṃ, bho raṭṭhapāla, ‘idha pādaṃ karissāmī’ti aññeneva pādaṃ karomī’’ti. ‘‘Idaṃ kho taṃ, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaṃ – ‘upaniyyati loko addhuvo’ti, yamahaṃ ñatvā ca disvā sutvā ca agārasmā anagāriyaṃ pabbajito’’ti. ‘‘Acchariyaṃ, bho raṭṭhapāla, abbhutaṃ, bho raṭṭhapāla! Yāva subhāsitaṃ cidaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena – ‘upaniyyati loko addhuvo’ti. Upaniyyati hi, bho raṭṭhapāla, loko addhuvo.

‘‘Saṃvijjante kho, bho raṭṭhapāla, imasmiṃ rājakule hatthikāyāpi assakāyāpi rathakāyāpi pattikāyāpi, amhākaṃ āpadāsu pariyodhāya vattissanti. ‘Atāṇo loko anabhissaro’ti – bhavaṃ raṭṭhapālo āha. Imassa pana, bho raṭṭhapāla, bhāsitassa kathaṃ attho daṭṭhabbo’’ti? ‘‘Taṃ kiṃ maññasi, mahārāja, atthi te koci anusāyiko ābādho’’ti? ‘‘Atthi me, bho raṭṭhapāla, anusāyiko ābādho. Appekadā maṃ, bho raṭṭhapāla, mittāmaccā ñātisālohitā parivāretvā ṭhitā honti – ‘idāni rājā korabyo kālaṃ karissati, idāni rājā korabyo kālaṃ karissatī’’’ti. ‘‘Taṃ kiṃ maññasi, mahārāja, labhasi tvaṃ te mittāmacce ñātisālohite – ‘āyantu me bhonto mittāmaccā ñātisālohitā, sabbeva santā imaṃ vedanaṃ saṃvibhajatha, yathāhaṃ lahukatarikaṃ vedanaṃ vediyeyya’nti – udāhu tvaṃyeva taṃ vedanaṃ vediyasī’’ti? ‘‘Nāhaṃ, bho raṭṭhapāla, labhāmi te mittāmacce ñātisālohite – ‘āyantu me bhonto mittāmaccā ñātisālohitā, sabbeva santā imaṃ vedanaṃ saṃvibhajatha, yathāhaṃ lahukatarikaṃ vedanaṃ vediyeyya’nti. Atha kho ahameva taṃ vedanaṃ vediyāmī’’ti. ‘‘Idaṃ kho taṃ, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaṃ – ‘atāṇo loko anabhissaro’ti, yamahaṃ ñatvā ca disvā sutvā ca agārasmā anagāriyaṃ pabbajito’’ti. ‘‘Acchariyaṃ, bho raṭṭhapāla, abbhutaṃ, bho raṭṭhapāla! Yāva subhāsitaṃ cidaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena – ‘atāṇo loko anabhissaro’ti. Atāṇo hi, bho raṭṭhapāla, loko anabhissaro.

‘‘Saṃvijjati kho, bho raṭṭhapāla, imasmiṃ rājakule pahūtaṃ hiraññasuvaṇṇaṃ bhūmigatañca vehāsagatañca. ‘Assako loko, sabbaṃ pahāya gamanīya’nti – bhavaṃ raṭṭhapālo āha. Imassa pana, bho raṭṭhapāla, bhāsitassa kathaṃ attho daṭṭhabbo’’ti? ‘‘Taṃ kiṃ maññasi, mahārāja, yathā tvaṃ etarahi pañcahi kāmaguṇehi samappito samaṅgībhūto paricāresi, lacchasi tvaṃ paratthāpi – ‘evamevāhaṃ imeheva pañcahi kāmaguṇehi samappito samaṅgībhūto paricāremī’ti, udāhu aññe imaṃ bhogaṃ paṭipajjissanti, tvaṃ pana yathākammaṃ gamissasī’’ti? ‘‘Yathāhaṃ, bho raṭṭhapāla, etarahi pañcahi kāmaguṇehi samappito samaṅgībhūto paricāremi, nāhaṃ lacchāmi paratthāpi – ‘evameva imeheva pañcahi kāmaguṇehi samappito samaṅgībhūto paricāremī’ti. Atha kho aññe imaṃ bhogaṃ paṭipajjissanti; ahaṃ pana yathākammaṃ gamissāmī’’ti. ‘‘Idaṃ kho taṃ, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaṃ – ‘assako loko, sabbaṃ pahāya gamanīya’nti, yamahaṃ ñatvā ca disvā ca sutvā ca agārasmā anagāriyaṃ pabbajito’’ti. ‘‘Acchariyaṃ, bho raṭṭhapāla, abbhutaṃ, bho raṭṭhapāla! Yāva subhāsitaṃ cidaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena – ‘assako loko, sabbaṃ pahāya gamanīya’nti. Assako hi, bho raṭṭhapāla, loko sabbaṃ pahāya gamanīyaṃ.

‘‘‘Ūno loko atitto taṇhādāso’ti – bhavaṃ raṭṭhapālo āha. Imassa, bho raṭṭhapāla, bhāsitassa kathaṃ attho daṭṭhabbo’’ti? ‘‘Taṃ kiṃ maññasi, mahārāja, phītaṃ kuruṃ ajjhāvasasī’’ti? ‘‘Evaṃ, bho raṭṭhapāla, phītaṃ kuruṃ ajjhāvasāmī’’ti. ‘‘Taṃ kiṃ maññasi, mahārāja, idha puriso āgaccheyya puratthimāya disāya saddhāyiko paccayiko. So taṃ upasaṅkamitvā evaṃ vadeyya – ‘yagghe, mahārāja, jāneyyāsi, ahaṃ āgacchāmi puratthimāya disāya? Tatthaddasaṃ mahantaṃ janapadaṃ iddhañceva phītañca bahujanaṃ ākiṇṇamanussaṃ. Bahū tattha hatthikāyā assakāyā rathakāyā pattikāyā; bahu tattha dhanadhaññaṃ [dantājinaṃ (sī. syā. kaṃ. pī.)]; bahu tattha hiraññasuvaṇṇaṃ akatañceva katañca; bahu tattha itthipariggaho. Sakkā ca tāvatakeneva balamattena [balatthena (sī. syā. kaṃ. pī.), bahalatthena (ka.)] abhivijinituṃ. Abhivijina, mahārājā’ti, kinti naṃ kareyyāsī’’ti? ‘‘Tampi mayaṃ, bho raṭṭhapāla, abhivijiya ajjhāvaseyyāmā’’ti. ‘‘Taṃ kiṃ maññasi, mahārāja, idha puriso āgaccheyya pacchimāya disāya… uttarāya disāya… dakkhiṇāya disāya… parasamuddato saddhāyiko paccayiko. So taṃ upasaṅkamitvā evaṃ vadeyya – ‘yagghe, mahārāja, jāneyyāsi, ahaṃ āgacchāmi parasamuddato? Tatthaddasaṃ mahantaṃ janapadaṃ iddhañceva phītañca bahujanaṃ ākiṇṇamanussaṃ. Bahū tattha hatthikāyā assakāyā rathakāyā pattikāyā; bahu tattha dhanadhaññaṃ; bahu tattha hiraññasuvaṇṇaṃ akatañceva katañca; bahu tattha itthipariggaho. Sakkā ca tāvatakeneva balamattena abhivijinituṃ. Abhivijina, mahārājā’ti, kinti naṃ kareyyāsī’’ti? ‘‘Tampi mayaṃ, bho raṭṭhapāla, abhivijiya ajjhāvaseyyāmā’’ti. ‘‘Idaṃ kho taṃ, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaṃ – ‘ūno loko atitto taṇhādāso’ti, yamahaṃ ñatvā ca disvā sutvā ca agārasmā anagāriyaṃ pabbajito’’ti. ‘‘Acchariyaṃ, bho raṭṭhapāla, abbhutaṃ, bho raṭṭhapāla! Yāva subhāsitaṃ cidaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena – ‘ūno loko atitto taṇhādāso’ti. Ūno hi, bho raṭṭhapāla, loko atitto taṇhādāso’’ti.

Idamavoca āyasmā raṭṭhapālo. Idaṃ vatvā athāparaṃ etadavoca –

307. ‘‘Passāmi loke sadhane manusse, Laddhāna vittaṃ na dadanti mohā; Luddhā dhanaṃ [laddhā dhanaṃ (ka.)] sannicayaṃ karonti, Bhiyyova kāme abhipatthayanti.

‘‘Rājā pasayhā pathaviṃ vijitvā, Sasāgarantaṃ mahimāvasanto [mahiyā vasanto (sī. ka.)]; Oraṃ samuddassa atittarūpo, Pāraṃ samuddassapi patthayetha.

‘‘Rājā ca aññe ca bahū manussā, Avītataṇhā [atittataṇhā (ka.)] maraṇaṃ upenti; Ūnāva hutvāna jahanti dehaṃ, Kāmehi lokamhi na hatthi titti.

‘‘Kandanti naṃ ñātī pakiriya kese, Ahovatā no amarāti cāhu; Vatthena naṃ pārutaṃ nīharitvā, Citaṃ samādāya [samādhāya (sī.)] tatoḍahanti.

‘‘So ḍayhati sūlehi tujjamāno, Ekena vatthena pahāya bhoge; Na mīyamānassa bhavanti tāṇā, Ñātīdha mittā atha vā sahāyā.

‘‘Dāyādakā tassa dhanaṃ haranti, Satto pana gacchati yena kammaṃ; Na mīyamānaṃ dhanamanveti kiñci, Puttā ca dārā ca dhanañca raṭṭhaṃ.

‘‘Na dīghamāyuṃ labhate dhanena, na cāpi vittena jaraṃ vihanti; Appaṃ hidaṃ jīvitamāhu dhīrā, asassataṃ vippariṇāmadhammaṃ.

‘‘Aḍḍhā daliddā ca phusanti phassaṃ, Bālo ca dhīro ca tatheva phuṭṭho; Bālo ca bālyā vadhitova seti, Dhīro ca [dhīrova (ka.)] na vedhati phassaphuṭṭho.

‘‘Tasmā hi paññāva dhanena seyyo, Yāya vosānamidhādhigacchati; Abyositattā [asositattā (sī. pī.)] hi bhavābhavesu, Pāpāni kammāni karonti mohā.

‘‘Upeti gabbhañca parañca lokaṃ, Saṃsāramāpajja paramparāya; Tassappapañño abhisaddahanto, Upeti gabbhañca parañca lokaṃ.

‘‘Coro yathā sandhimukhe gahito, Sakammunā haññati pāpadhammo; Evaṃ pajā pecca paramhi loke, Sakammunā haññati pāpadhammo.

‘‘Kāmāhi citrā madhurā manoramā, Virūparūpena mathenti cittaṃ; Ādīnavaṃ kāmaguṇesu disvā, Tasmā ahaṃ pabbajitomhi rāja.

‘‘Dumapphalāneva patanti māṇavā, Daharā ca vuḍḍhā ca sarīrabhedā; Etampi disvā [evampi disvā (sī.), etaṃ viditvā (syā. kaṃ.)] pabbajitomhi rāja, Apaṇṇakaṃ sāmaññameva seyyo’’ti.

Raṭṭhapālasuttaṃ niṭṭhitaṃ dutiyaṃ.