easter-japanese

187. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho vacchagotto paribbājako yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca –

‘‘Kiṃ nu kho, bho gotama, ‘sassato loko, idameva saccaṃ moghamañña’nti – evaṃdiṭṭhi [evaṃdiṭṭhī (sī. syā. kaṃ. ka.)] bhavaṃ gotamo’’ti? ‘‘Na kho ahaṃ, vaccha, evaṃdiṭṭhi – ‘sassato loko, idameva saccaṃ moghamañña’’’nti.

‘‘Kiṃ pana, bho gotama, ‘asassato loko, idameva saccaṃ moghamañña’nti – evaṃdiṭṭhi bhavaṃ gotamo’’ti? ‘‘Na kho ahaṃ, vaccha, evaṃdiṭṭhi – ‘asassato loko, idameva saccaṃ moghamañña’’’nti.

‘‘Kiṃ nu kho, bho gotama, ‘antavā loko, idameva saccaṃ moghamañña’nti – evaṃdiṭṭhi bhavaṃ gotamo’’ti? ‘‘Na kho ahaṃ, vaccha, evaṃdiṭṭhi – ‘antavā loko, idameva saccaṃ moghamañña’’’nti.

‘‘Kiṃ pana, bho gotama, ‘anantavā loko, idameva saccaṃ moghamañña’nti – evaṃdiṭṭhi bhavaṃ gotamo’’ti? ‘‘Na kho ahaṃ, vaccha, evaṃdiṭṭhi – ‘anantavā loko, idameva saccaṃ moghamañña’’’nti.

‘‘Kiṃ nu kho, bho gotama, ‘taṃ jīvaṃ taṃ sarīraṃ, idameva saccaṃ moghamañña’nti – evaṃdiṭṭhi bhavaṃ gotamo’’ti? ‘‘Na kho ahaṃ, vaccha, evaṃdiṭṭhi – ‘taṃ jīvaṃ taṃ sarīraṃ, idameva saccaṃ moghamañña’’’nti.

‘‘Kiṃ pana, bho gotama, ‘aññaṃ jīvaṃ aññaṃ sarīraṃ, idameva saccaṃ moghamañña’nti – evaṃdiṭṭhi bhavaṃ gotamo’’ti? ‘‘Na kho ahaṃ, vaccha, evaṃdiṭṭhi – ‘aññaṃ jīvaṃ aññaṃ sarīraṃ, idameva saccaṃ moghamañña’’’nti.

‘‘Kiṃ nu kho, bho gotama, ‘hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña’nti – evaṃdiṭṭhi bhavaṃ gotamo’’ti? ‘‘Na kho ahaṃ, vaccha, evaṃdiṭṭhi – ‘hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña’’’nti.

‘‘Kiṃ pana, bho gotama, ‘na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña’nti – evaṃdiṭṭhi bhavaṃ gotamo’’ti? ‘‘Na kho ahaṃ, vaccha, evaṃdiṭṭhi – ‘na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña’’’nti.

‘‘Kiṃ nu kho, bho gotama, ‘hoti ca na ca hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña’nti – evaṃdiṭṭhi bhavaṃ gotamo’’ti? ‘‘Na kho ahaṃ, vaccha, evaṃdiṭṭhi – ‘hoti ca na ca hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña’’’nti.

‘‘Kiṃ pana, bho gotama, ‘neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña’nti – evaṃdiṭṭhi bhavaṃ gotamo’’ti? ‘‘Na kho ahaṃ, vaccha, evaṃdiṭṭhi – ‘neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña’’’nti.

188. ‘‘‘Kiṃ nu kho, bho gotama, sassato loko, idameva saccaṃ moghamaññanti – evaṃdiṭṭhi bhavaṃ gotamo’ti iti puṭṭho samāno ‘na kho ahaṃ, vaccha, evaṃdiṭṭhi – sassato loko, idameva saccaṃ moghamañña’nti vadesi [moghamaññantīti vadesi (sī.), moghamaññanti iti vadesi (?)]. ‘Kiṃ pana, bho gotama, asassato loko, idameva saccaṃ moghamaññanti – evaṃdiṭṭhi bhavaṃ gotamo’ti iti puṭṭho samāno ‘na kho ahaṃ, vaccha, evaṃdiṭṭhi – asassato loko, idameva saccaṃ moghamañña’nti vadesi. ‘Kiṃ nu kho, bho gotama, antavā loko, idameva saccaṃ moghamaññanti – evaṃdiṭṭhi bhavaṃ gotamo’ti iti puṭṭho samāno ‘na kho ahaṃ, vaccha, evaṃdiṭṭhi – antavā loko, idameva saccaṃ moghamañña’nti vadesi. ‘Kiṃ pana, bho gotama, anantavā loko, idameva saccaṃ moghamaññanti – evaṃdiṭṭhi bhavaṃ gotamo’ti iti puṭṭho samāno ‘na kho ahaṃ, vaccha, evaṃdiṭṭhi – anantavā loko, idameva saccaṃ moghamañña’nti vadesi. ‘Kiṃ nu kho, bho gotama, taṃ jīvaṃ taṃ sarīraṃ, idameva saccaṃ moghamaññanti – evaṃdiṭṭhi bhavaṃ gotamo’ti iti puṭṭho samāno ‘na kho ahaṃ, vaccha, evaṃdiṭṭhi – taṃ jīvaṃ taṃ sarīraṃ, idameva saccaṃ moghamañña’nti vadesi. ‘Kiṃ pana, bho gotama, aññaṃ jīvaṃ aññaṃ sarīraṃ, idameva saccaṃ moghamaññanti – evaṃdiṭṭhi bhavaṃ gotamo’ti iti puṭṭho samāno ‘na kho ahaṃ, vaccha, evaṃdiṭṭhi – aññaṃ jīvaṃ aññaṃ sarīraṃ, idameva saccaṃ moghamañña’nti vadesi. ‘Kiṃ nu kho, bho gotama, hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamaññanti – evaṃdiṭṭhi bhavaṃ gotamo’ti iti puṭṭho samāno ‘na kho ahaṃ, vaccha, evaṃdiṭṭhi – hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña’nti vadesi.

‘‘‘Kiṃ pana, bho gotama, na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamaññanti – evaṃdiṭṭhi bhavaṃ gotamo’ti iti puṭṭho samāno ‘na kho ahaṃ, vaccha, evaṃdiṭṭhi – na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña’nti vadesi. ‘Kiṃ nu kho, bho gotama, hoti ca na ca hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamaññanti – evaṃdiṭṭhi bhavaṃ gotamo’ti iti puṭṭho samāno ‘na kho ahaṃ, vaccha, evaṃdiṭṭhi – hoti ca na ca hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña’nti vadesi. ‘Kiṃ pana, bho gotama, neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamaññanti – evaṃdiṭṭhi bhavaṃ gotamo’ti iti puṭṭho samāno ‘na kho ahaṃ, vaccha, evaṃdiṭṭhi – neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña’nti vadesi.

‘‘Kiṃ pana bho gotamo ādīnavaṃ sampassamāno evaṃ imāni sabbaso diṭṭhigatāni anupagato’’ti?

189. ‘‘‘Sassato loko’ti kho, vaccha, diṭṭhigatametaṃ diṭṭhigahanaṃ diṭṭhikantāro [diṭṭhikantāraṃ (sī. pī.)] diṭṭhivisūkaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ sadukkhaṃ savighātaṃ saupāyāsaṃ sapariḷāhaṃ, na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati. ‘Asassato loko’ti kho, vaccha…pe… ‘antavā loko’ti kho, vaccha…pe… ‘anantavā loko’ti kho, vaccha…pe… ‘taṃ jīvaṃ taṃ sarīra’nti kho, vaccha…pe… ‘aññaṃ jīvaṃ aññaṃ sarīra’nti kho, vaccha…pe… ‘hoti tathāgato paraṃ maraṇā’ti kho, vaccha …pe… ‘na hoti tathāgato paraṃ maraṇā’ti kho, vaccha…pe… ‘hoti ca na ca hoti tathāgato paraṃ maraṇā’ti kho, vaccha…pe… ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti kho, vaccha, diṭṭhigatametaṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ sadukkhaṃ savighātaṃ saupāyāsaṃ sapariḷāhaṃ, na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati. Imaṃ kho ahaṃ, vaccha, ādīnavaṃ sampassamāno evaṃ imāni sabbaso diṭṭhigatāni anupagato’’ti.

‘‘Atthi pana bhoto gotamassa kiñci diṭṭhigata’’nti? ‘‘Diṭṭhigatanti kho, vaccha, apanītametaṃ tathāgatassa. Diṭṭhañhetaṃ, vaccha, tathāgatena – ‘iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthaṅgamo; iti vedanā, iti vedanāya samudayo, iti vedanāya atthaṅgamo; iti saññā, iti saññāya samudayo, iti saññāya atthaṅgamo; iti saṅkhārā, iti saṅkhārānaṃ samudayo, iti saṅkhārānaṃ atthaṅgamo; iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo’ti. Tasmā tathāgato sabbamaññitānaṃ sabbamathitānaṃ sabbaahaṃkāramamaṃkāramānānusayānaṃ khayā virāgā nirodhā cāgā paṭinissaggā anupādā vimuttoti vadāmī’’ti.

190. ‘‘Evaṃ vimuttacitto pana, bho gotama, bhikkhu kuhiṃ upapajjatī’’ti? ‘‘Upapajjatīti kho, vaccha, na upeti’’. ‘‘Tena hi, bho gotama, na upapajjatī’’ti? ‘‘Na upapajjatīti kho, vaccha, na upeti’’. ‘‘Tena hi, bho gotama, upapajjati ca na ca upapajjatī’’ti? ‘‘Upapajjati ca na ca upapajjatīti kho, vaccha, na upeti’’. ‘‘Tena hi, bho gotama, neva upapajjati na na upapajjatī’’ti? ‘‘Neva upapajjati na na upapajjatīti kho, vaccha, na upeti’’.

‘‘‘Evaṃ vimuttacitto pana, bho gotama, bhikkhu kuhiṃ upapajjatī’ti iti puṭṭho samāno ‘upapajjatīti kho, vaccha, na upetī’ti vadesi. ‘Tena hi, bho gotama, na upapajjatī’ti iti puṭṭho samāno ‘na upapajjatīti kho, vaccha, na upetī’ti vadesi. ‘Tena hi, bho gotama, upapajjati ca na ca upapajjatī’ti iti puṭṭho samāno ‘upapajjati ca na ca upapajjatīti kho, vaccha, na upetī’ti vadesi. ‘Tena hi, bho gotama, neva upapajjati na na upapajjatī’ti iti puṭṭho samāno ‘neva upapajjati na na upapajjatīti kho, vaccha, na upetī’ti vadesi. Etthāhaṃ, bho gotama, aññāṇamāpādiṃ, ettha sammohamāpādiṃ. Yāpi me esā bhoto gotamassa purimena kathāsallāpena ahu pasādamattā sāpi me etarahi antarahitā’’ti. ‘‘Alañhi te, vaccha, aññāṇāya, alaṃ sammohāya. Gambhīro hāyaṃ, vaccha, dhammo duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo. So tayā dujjāno aññadiṭṭhikena aññakhantikena aññarucikena aññatrayogena [aññatrāyogena (dī. ni. 1.420)] aññatrācariyakena’’ [aññatthācariyakena (sī. syā. kaṃ. pī.)].

191. ‘‘Tena hi, vaccha, taññevettha paṭipucchissāmi; yathā te khameyya tathā naṃ byākareyyāsi. Taṃ kiṃ maññasi, vaccha, sace te purato aggi jaleyya, jāneyyāsi tvaṃ – ‘ayaṃ me purato aggi jalatī’’’ti? ‘‘Sace me, bho gotama, purato aggi jaleyya, jāneyyāhaṃ – ‘ayaṃ me purato aggi jalatī’’’ti.

‘‘Sace pana taṃ, vaccha, evaṃ puccheyya – ‘yo te ayaṃ purato aggi jalati ayaṃ aggi kiṃ paṭicca jalatī’ti, evaṃ puṭṭho tvaṃ, vaccha, kinti byākareyyāsī’’ti? ‘‘Sace maṃ, bho gotama, evaṃ puccheyya – ‘yo te ayaṃ purato aggi jalati ayaṃ aggi kiṃ paṭicca jalatī’ti, evaṃ puṭṭho ahaṃ, bho gotama, evaṃ byākareyyaṃ – ‘yo me ayaṃ purato aggi jalati ayaṃ aggi tiṇakaṭṭhupādānaṃ paṭicca jalatī’’’ti.

‘‘Sace te, vaccha, purato so aggi nibbāyeyya, jāneyyāsi tvaṃ – ‘ayaṃ me purato aggi nibbuto’’’ti? ‘‘Sace me, bho gotama, purato so aggi nibbāyeyya, jāneyyāhaṃ – ‘ayaṃ me purato aggi nibbuto’’’ti.

‘‘Sace pana taṃ, vaccha, evaṃ puccheyya – ‘yo te ayaṃ purato aggi nibbuto so aggi ito katamaṃ disaṃ gato – puratthimaṃ vā dakkhiṇaṃ vā pacchimaṃ vā uttaraṃ vā’ti, evaṃ puṭṭho tvaṃ, vaccha, kinti byākareyyāsī’’ti? ‘‘Na upeti, bho gotama, yañhi so, bho gotama, aggi tiṇakaṭṭhupādānaṃ paṭicca ajali [jalati (syā. kaṃ. ka.)] tassa ca pariyādānā aññassa ca anupahārā anāhāro nibbuto tveva saṅkhyaṃ gacchatī’’ti.

192. ‘‘Evameva kho, vaccha, yena rūpena tathāgataṃ paññāpayamāno paññāpeyya taṃ rūpaṃ tathāgatassa pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṃkataṃ āyatiṃ anuppādadhammaṃ. Rūpasaṅkhayavimutto [rūpasaṅkhāvimutto (sī. syā. kaṃ. pī.) evaṃ vedanāsaṅkhayādīsupi] kho, vaccha, tathāgato gambhīro appameyyo duppariyogāḷho – seyyathāpi mahāsamuddo. Upapajjatīti na upeti, na upapajjatīti na upeti, upapajjati ca na ca upapajjatīti na upeti, neva upapajjati na na upapajjatīti na upeti.

‘‘Yāya vedanāya tathāgataṃ paññāpayamāno paññāpeyya sā vedanā tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Vedanāsaṅkhayavimutto kho, vaccha, tathāgato gambhīro appameyyo duppariyogāḷho – seyyathāpi mahāsamuddo. Upapajjatīti na upeti, na upapajjatīti na upeti, upapajjati ca na ca upapajjatīti na upeti, neva upapajjati na na upapajjatīti na upeti.

‘‘Yāya saññāya tathāgataṃ paññāpayamāno paññāpeyya sā saññā tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Saññāsaṅkhayavimutto kho, vaccha, tathāgato gambhīro appameyyo duppariyogāḷho – seyyathāpi mahāsamuddo. Upapajjatīti na upeti, na upapajjatīti na upeti, upapajjati ca na ca upapajjatīti na upeti, neva upapajjati na na upapajjatīti na upeti.

‘‘Yehi saṅkhārehi tathāgataṃ paññāpayamāno paññāpeyya te saṅkhārā tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Saṅkhārasaṅkhayavimutto kho, vaccha, tathāgato gambhīro appameyyo duppariyogāḷho – seyyathāpi mahāsamuddo. Upapajjatīti na upeti, na upapajjatīti na upeti, upapajjati ca na ca upapajjatīti na upeti, neva upapajjati na na upapajjatīti na upeti.

‘‘Yena viññāṇena tathāgataṃ paññāpayamāno paññāpeyya taṃ viññāṇaṃ tathāgatassa pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṃkataṃ āyatiṃ anuppādadhammaṃ. Viññāṇasaṅkhayavimutto kho, vaccha, tathāgato gambhīro appameyyo duppariyogāḷho – seyyathāpi mahāsamuddo. Upapajjatīti na upeti, na upapajjatīti na upeti, upapajjati ca na ca upapajjatīti na upeti, neva upapajjati na na upapajjatīti na upeti’’.

Evaṃ vutte, vacchagotto paribbājako bhagavantaṃ etadavoca – ‘‘seyyathāpi, bho gotama, gāmassa vā nigamassa vā avidūre mahāsālarukkho. Tassa aniccatā sākhāpalāsā palujjeyyuṃ [sākhāpalāsaṃ palujjeyya], tacapapaṭikā palujjeyyuṃ, pheggū palujjeyyuṃ [pheggu palujjeyya (sī. syā. kaṃ. pī.)]; so aparena samayena apagatasākhāpalāso apagatatacapapaṭiko apagataphegguko suddho assa, sāre patiṭṭhito; evameva bhoto gotamassa pāvacanaṃ apagatasākhāpalāsaṃ apagatatacapapaṭikaṃ apagatapheggukaṃ suddhaṃ, sāre patiṭṭhitaṃ. Abhikkantaṃ, bho gotama…pe… upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata’’nti.

Aggivacchasuttaṃ niṭṭhitaṃ dutiyaṃ.