easter-japanese

390. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde. Atha kho sakko devānamindo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho sakko devānamindo bhagavantaṃ etadavoca – ‘‘kittāvatā nu kho, bhante, bhikkhu saṃkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussāna’’nti?

‘‘Idha, devānaminda, bhikkhuno sutaṃ hoti – ‘sabbe dhammā nālaṃ abhinivesāyā’ti. Evañcetaṃ, devānaminda, bhikkhuno sutaṃ hoti – ‘sabbe dhammā nālaṃ abhinivesāyā’ti. So sabbaṃ dhammaṃ abhijānāti; sabbaṃ dhammaṃ abhiññāya sabbaṃ dhammaṃ parijānāti; sabbaṃ dhammaṃ pariññāya yaṃ kiñci vedanaṃ vedeti – sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, so tāsu vedanāsu aniccānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, paṭinissaggānupassī viharati. So tāsu vedanāsu aniccānupassī viharanto, virāgānupassī viharanto, nirodhānupassī viharanto, paṭinissaggānupassī viharanto na kiñci loke upādiyati. Anupādiyaṃ na paritassati, aparitassaṃ paccattaññeva parinibbāyati – ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāti. Ettāvatā kho, devānaminda, bhikkhu saṃkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussāna’’nti.

Atha kho sakko devānamindo bhagavato bhāsitaṃ abhinanditvā anumoditvā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi.

391. Tena kho pana samayena āyasmā mahāmoggallāno bhagavato avidūre nisinno hoti. Atha kho āyasmato mahāmoggallānassa etadahosi – ‘‘kiṃ nu kho so yakkho bhagavato bhāsitaṃ abhisamecca anumodi udāhu no; yaṃnūnāhaṃ taṃ yakkhaṃ jāneyyaṃ – yadi vā so yakkho bhagavato bhāsitaṃ abhisamecca anumodi yadi vā no’’ti? Atha kho āyasmā mahāmoggallāno – seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evameva – pubbārāme migāramātupāsāde antarahito devesu tāvatiṃsesu pāturahosi. Tena kho pana samayena sakko devānamindo ekapuṇḍarīke uyyāne dibbehi pañcahi tūriyasatehi [turiyasatehi (sī. syā. kaṃ. pī.)] samappito samaṅgībhūto paricāreti. Addasā kho sakko devānamindo āyasmantaṃ mahāmoggallānaṃ dūratova āgacchantaṃ. Disvāna tāni dibbāni pañca tūriyasatāni paṭippaṇāmetvā yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ etadavoca – ‘‘ehi kho, mārisa moggallāna, svāgataṃ, mārisa moggallāna! Cirassaṃ kho, mārisa moggallāna, imaṃ pariyāyaṃ akāsi yadidaṃ idhāgamanāya. Nisīda, mārisa moggallāna, idamāsanaṃ paññatta’’nti. Nisīdi kho āyasmā mahāmoggallāno paññatte āsane. Sakkopi kho devānamindo aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho sakkaṃ devānamindaṃ āyasmā mahāmoggallāno etadavoca – ‘‘yathā kathaṃ pana kho, kosiya, bhagavā saṃkhittena taṇhāsaṅkhayavimuttiṃ abhāsi? Sādhu mayampi etissā kathāya bhāgino assāma savanāyā’’ti.

392. ‘‘Mayaṃ kho, mārisa moggallāna, bahukiccā bahukaraṇīyā – appeva sakena karaṇīyena, api ca devānaṃyeva tāvatiṃsānaṃ karaṇīyena. Api ca, mārisa moggallāna, sussutaṃyeva hoti suggahitaṃ sumanasikataṃ sūpadhāritaṃ, yaṃ no khippameva antaradhāyati. Bhūtapubbaṃ, mārisa moggallāna, devāsurasaṅgāmo samupabyūḷho [samūpabyuḷho (syā. kaṃ.), samūpabbūḷho (sī.)] ahosi. Tasmiṃ kho pana, mārisa moggallāna, saṅgāme devā jiniṃsu, asurā parājiniṃsu. So kho ahaṃ, mārisa moggallāna, taṃ saṅgāmaṃ abhivijinitvā vijitasaṅgāmo tato paṭinivattitvā vejayantaṃ nāma pāsādaṃ māpesiṃ. Vejayantassa kho, mārisa moggallāna, pāsādassa ekasataṃ niyyūhaṃ. Ekekasmiṃ niyyūhe satta satta kūṭāgārasatāni. Ekamekasmiṃ kūṭāgāre satta satta accharāyo. Ekamekissā accharāya satta satta paricārikāyo. Iccheyyāsi no tvaṃ, mārisa moggallāna, vejayantassa pāsādassa rāmaṇeyyakaṃ daṭṭhu’’nti? Adhivāsesi kho āyasmā mahāmoggallāno tuṇhībhāvena.

393. Atha kho sakko ca devānamindo vessavaṇo ca mahārājā āyasmantaṃ mahāmoggallānaṃ purakkhatvā yena vejayanto pāsādo tenupasaṅkamiṃsu. Addasaṃsu kho sakkassa devānamindassa paricārikāyo āyasmantaṃ mahāmoggallānaṃ dūratova āgacchantaṃ; disvā ottappamānā hirīyamānā sakaṃ sakaṃ ovarakaṃ pavisiṃsu. Seyyathāpi nāma suṇisā sasuraṃ disvā ottappati hirīyati, evameva sakkassa devānamindassa paricārikāyo āyasmantaṃ mahāmoggallānaṃ disvā ottappamānā hirīyamānā sakaṃ sakaṃ ovarakaṃ pavisiṃsu. Atha kho sakko ca devānamindo vessavaṇo ca mahārājā āyasmantaṃ mahāmoggallānaṃ vejayante pāsāde anucaṅkamāpenti anuvicarāpenti – ‘‘idampi, mārisa moggallāna, passa vejayantassa pāsādassa rāmaṇeyyakaṃ; idampi, mārisa moggallāna, passa vejayantassa pāsādassa rāmaṇeyyaka’’nti. ‘‘Sobhati idaṃ āyasmato kosiyassa, yathā taṃ pubbe katapuññassa. Manussāpi kiñcideva rāmaṇeyyakaṃ disvā [diṭṭhā (sī. pī. ka.)] evamāhaṃsu – ‘sobhati vata bho yathā devānaṃ tāvatiṃsāna’nti. Tayidaṃ āyasmato kosiyassa sobhati, yathā taṃ pubbe katapuññassā’’ti. Atha kho āyasmato mahāmoggallānassa etadahosi – ‘‘atibāḷhaṃ kho ayaṃ yakkho pamatto viharati. Yaṃnūnāhaṃ imaṃ yakkhaṃ saṃvejeyya’’nti. Atha kho āyasmā mahāmoggallāno tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāsi [abhisaṅkhāresi (ka.), abhisaṅkhāreti (syā. kaṃ.)] yathā vejayantaṃ pāsādaṃ pādaṅguṭṭhakena saṅkampesi sampakampesi sampavedhesi. Atha kho sakko ca devānamindo, vessavaṇo ca mahārājā, devā ca tāvatiṃsā acchariyabbhutacittajātā ahesuṃ – ‘‘acchariyaṃ vata, bho, abbhutaṃ vata, bho, samaṇassa mahiddhikatā mahānubhāvatā, yatra hi nāma dibbabhavanaṃ pādaṅguṭṭhakena saṅkampessati sampakampessati sampavedhessatī’’ti! Atha kho āyasmā mahāmoggallāno sakkaṃ devānamindaṃ saṃviggaṃ lomahaṭṭhajātaṃ viditvā sakkaṃ devānamindaṃ etadavoca – ‘‘yathā kathaṃ pana kho, kosiya, bhagavā saṃkhittena taṇhāsaṅkhayavimuttiṃ abhāsi? Sādhu mayampi etissā kathāya bhāgino assāma savanāyā’’ti.

394. ‘‘Idhāhaṃ, mārisa moggallāna, yena bhagavā tenupasaṅkamiṃ; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsiṃ. Ekamantaṃ ṭhito kho ahaṃ, mārisa moggallāna, bhagavantaṃ etadavocaṃ – ‘kittāvatā nu kho, bhante, bhikkhu saṃkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussāna’’’nti?

‘‘Evaṃ vutte, mārisa moggallāna, bhagavā maṃ etadavoca – ‘idha, devānaminda, bhikkhuno sutaṃ hoti – sabbe dhammā nālaṃ abhinivesāyā’ti. Evaṃ cetaṃ devānaminda bhikkhuno sutaṃ hoti ‘sabbe dhammā nālaṃ abhinivesāyā’ti. So sabbaṃ dhammaṃ abhijānāti, sabbaṃ dhammaṃ abhiññāya sabbaṃ dhammaṃ parijānāti, sabbaṃ dhammaṃ pariññāya yaṃ kiñci vedanaṃ vedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā. So tāsu vedanāsu aniccānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, paṭinissaggānupassī viharati. So tāsu vedanāsu aniccānupassī viharanto, virāgānupassī viharanto, nirodhānupassī viharanto, paṭinissaggānupassī viharanto na kiñci loke upādiyati, anupādiyaṃ na paritassati, aparitassaṃ paccattaññeva parinibbāyati – ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāti. Ettāvatā kho, devānaminda, bhikkhu saṃkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānanti. Evaṃ kho me, mārisa moggallāna, bhagavā saṃkhittena taṇhāsaṅkhayavimuttiṃ abhāsī’’ti.

Atha kho āyasmā mahāmoggallāno sakkassa devānamindassa bhāsitaṃ abhinanditvā anumoditvā – seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya evameva – devesu tāvatiṃsesu antarahito pubbārāme migāramātupāsāde pāturahosi. Atha kho sakkassa devānamindassa paricārikāyo acirapakkante āyasmante mahāmoggallāne sakkaṃ devānamindaṃ etadavocuṃ – ‘‘eso nu te, mārisa, so bhagavā satthā’’ti? ‘‘Na kho me, mārisa, so bhagavā satthā. Sabrahmacārī me eso āyasmā mahāmoggallāno’’ti. ‘‘Lābhā te, mārisa, (suladdhaṃ te, mārisa) [( ) natthi (sī. pī.)] yassa te sabrahmacārī evaṃmahiddhiko evaṃmahānubhāvo! Aho nūna te so bhagavā satthā’’ti.

395. Atha kho āyasmā mahāmoggallāno yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā mahāmoggallāno bhagavantaṃ etadavoca – ‘‘abhijānāti no, bhante, bhagavā ahu [ahunaññeva (sī. syā. kaṃ.)] ñātaññatarassa mahesakkhassa yakkhassa saṃkhittena taṇhāsaṅkhayavimuttiṃ bhāsitā’’ti [abhāsitthāti (ka.)]? ‘‘Abhijānāmahaṃ, moggallāna, idha sakko devānamindo yenāhaṃ tenupasaṅkami; upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho, moggallāna, sakko devānamindo maṃ etadavoca – ‘kittāvatā nu kho, bhante, bhikkhu saṃkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussāna’’nti.

Evaṃ vutte ahaṃ, moggallāna, sakkaṃ devānamindaṃ etadavocaṃ ‘‘idha devānaminda bhikkhuno sutaṃ hoti ‘sabbe dhammā nālaṃ abhinivesāyā’ti. Evaṃ cetaṃ devānaminda bhikkhuno sutaṃ hoti ‘sabbe dhammā nālaṃ abhinivesāyā’ti. So sabbaṃ dhammaṃ abhijānāti, sabbaṃ dhammaṃ abhiññāya sabbaṃ dhammaṃ parijānāti, sabbaṃ dhammaṃ pariññāya yaṃ kiñci vedanaṃ vedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā. So tāsu vedanāsu aniccānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, paṭinissaggānupassī viharati. So tāsu vedanāsu aniccānupassī viharanto, virāgānupassī viharanto, nirodhānupassī viharanto, paṭinissaggānupassī viharanto na kiñci loke upādiyati, anupādiyaṃ na paritassati, aparitassaṃ paccattaññeva parinibbāyati – ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāti. Ettāvatā kho, devānaminda, bhikkhu saṃkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānanti. Evaṃ kho ahaṃ, moggallāna, abhijānāmi sakkassa devānamindassa saṃkhittena taṇhāsaṅkhayavimuttiṃ bhāsitā’’ti.

Idamavoca bhagavā. Attamano āyasmā mahāmoggallāno bhagavato bhāsitaṃ abhinandīti.

Cūḷataṇhāsaṅkhayasuttaṃ niṭṭhitaṃ sattamaṃ.