easter-japanese

  1. ‘‘Alaṅkatā suvasanā, māladhārī `` vibhūsitā; Alattakakatāpādā, pādukāruyha vesikā.
  1. ‘‘Pādukā oruhitvāna, purato pañjalīkatā; Sā maṃ saṇhena mudunā, mhitapubbaṃ `` abhāsatha’’.
  1. ‘‘Yuvāsi tvaṃ pabbajito, tiṭṭhāhi mama sāsane; Bhuñja mānusake kāme, ahaṃ vittaṃ dadāmi te; Saccaṃ te paṭijānāmi, aggiṃ vā te harāmahaṃ.
  1. ‘‘Yadā jiṇṇā bhavissāma, ubho daṇḍaparāyanā; Ubhopi pabbajissāma, ubhayattha kaṭaggaho’’.
  1. ‘‘Tañca disvāna yācantiṃ, vesikaṃ pañjalīkataṃ; Alaṅkataṃ suvasanaṃ, maccupāsaṃva oḍḍitaṃ.
  1. ‘‘Tato me manasīkāro…pe… nibbidā samatiṭṭhatha.
  2. ‘‘Tato cittaṃ vimucci me…pe… kataṃ buddhassa sāsana’’nti.

… Sundarasamuddo thero….

  1. Pare ambāṭakārāme, vanasaṇḍamhi bhaddiyo; Samūlaṃ taṇhamabbuyha, tattha bhaddova jhāyati ``.
  1. ‘‘Ramanteke mudiṅgehi ``, vīṇāhi paṇavehi ca; Ahañca rukkhamūlasmiṃ, rato buddhassa sāsane.
  1. ‘‘Buddho ce `` me varaṃ dajjā, so ca labbhetha me varo; Gaṇhehaṃ sabbalokassa, niccaṃ kāyagataṃ satiṃ.
  1. ‘‘Ye maṃ rūpena pāmiṃsu, ye ca ghosena anvagū; Chandarāgavasūpetā, na maṃ jānanti te janā.
  1. ‘‘Ajjhattañca na jānāti, bahiddhā ca na passati; Samantāvaraṇo bālo, sa ve ghosena vuyhati.
  1. ‘‘Ajjhattañca na jānāti, bahiddhā ca vipassati; Bahiddhā phaladassāvī, sopi ghosena vuyhati.
  1. ‘‘Ajjhattañca pajānāti, bahiddhā ca vipassati; Anāvaraṇadassāvī, na so ghosena vuyhatī’’ti.

… Lakuṇḍakabhaddiyo thero….

  1. ‘‘Ekaputto ahaṃ āsiṃ, piyo mātu piyo pitu; Bahūhi vatacariyāhi, laddho āyācanāhi ca.
  1. ‘‘Te ca maṃ anukampāya, atthakāmā hitesino; Ubho pitā ca mātā ca, buddhassa upanāmayuṃ’’.
  1. ‘‘Kicchā laddho ayaṃ putto, sukhumālo sukhedhito; Imaṃ dadāma te nātha, jinassa paricārakaṃ’’.
  1. ‘‘Satthā ca maṃ paṭiggayha, ānandaṃ etadabravi; ‘Pabbājehi imaṃ khippaṃ, hessatyājāniyo ayaṃ.
  1. ‘‘Pabbājetvāna maṃ satthā, vihāraṃ pāvisī jino; Anoggatasmiṃ sūriyasmiṃ, tato cittaṃ vimucci me.
  1. ‘‘Tato satthā nirākatvā, paṭisallānavuṭṭhito; ‘Ehi bhaddā’ti maṃ āha, sā me āsūpasampadā.
  1. ‘‘Jātiyā sattavassena, laddhā me upasampadā; Tisso vijjā anuppattā, aho dhammasudhammatā’’ti.

… Bhaddo thero….

  1. ‘‘Disvā pāsādachāyāyaṃ, caṅkamantaṃ naruttamaṃ; Tattha naṃ upasaṅkamma, vandissaṃ `` purisuttamaṃ.
  1. ‘‘Ekaṃsaṃ cīvaraṃ katvā, saṃharitvāna pāṇayo; Anucaṅkamissaṃ virajaṃ, sabbasattānamuttamaṃ.
  1. ‘‘Tato pañhe apucchi maṃ, pañhānaṃ kovido vidū; Acchambhī ca abhīto ca, byākāsiṃ satthuno ahaṃ.
  1. ‘‘Vissajjitesu pañhesu, anumodi tathāgato; Bhikkhusaṅghaṃ viloketvā, imamatthaṃ abhāsatha’’.
  1. ‘‘Lābhā aṅgānaṃ magadhānaṃ, yesāyaṃ paribhuñjati; Cīvaraṃ piṇḍapātañca, paccayaṃ sayanāsanaṃ; Paccuṭṭhānañca sāmīciṃ, tesaṃ lābhā’’ti cābravi.
  1. ‘‘Ajjatagge maṃ sopāka, dassanāyopasaṅkama; Esā ceva te sopāka, bhavatu upasampadā’’.
  1. ‘‘Jātiyā sattavassohaṃ, laddhāna upasampadaṃ; Dhāremi antimaṃ dehaṃ, aho dhammasudhammatā’’ti.

… Sopāko thero….

  1. ‘‘Sare hatthehi bhañjitvā, katvāna kuṭimacchisaṃ; Tena me sarabhaṅgoti, nāmaṃ sammutiyā ahu.
  1. ‘‘Na mayhaṃ kappate ajja, sare hatthehi bhañjituṃ; Sikkhāpadā no paññattā, gotamena yasassinā.
  1. ‘‘Sakalaṃ samattaṃ rogaṃ, sarabhaṅgo nāddasaṃ pubbe; Soyaṃ rogo diṭṭho, vacanakarenātidevassa.
  1. ‘‘Yeneva maggena gato vipassī, yeneva maggena sikhī ca vessabhū; Kakusandhakoṇāgamano ca kassapo, tenañjasena agamāsi gotamo.
  1. ‘‘Vītataṇhā anādānā, satta buddhā khayogadhā; Yehāyaṃ desito dhammo, dhammabhūtehi tādibhi.
  1. ‘‘Cattāri ariyasaccāni, anukampāya pāṇinaṃ; Dukkhaṃ samudayo maggo, nirodho dukkhasaṅkhayo.
  1. ‘‘Yasmiṃ nivattate `` dukkhaṃ, saṃsārasmiṃ anantakaṃ; Bhedā imassa kāyassa, jīvitassa ca saṅkhayā; Añño punabbhavo natthi, suvimuttomhi sabbadhī’’ti.

… Sarabhaṅgo thero….


Sattakanipāto niṭṭhito.

Tatruddānaṃ –

Sundarasamuddo thero, thero lakuṇḍabhaddiyo; Bhaddo thero ca sopāko, sarabhaṅgo mahāisi; Sattake pañcakā therā, gāthāyo pañcatiṃsatīti.